A 1230-28 Tripurasundarīdīpayāgavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1230/28
Title: Tripurasundarīdīpayāgavidhi
Dimensions: 20.2 x 7.5 cm x 26 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 757
Acc No.: NAK 8/954
Remarks:


Reel No. A 1230-28 MTM Inventory No.: New

Title Tripurasundarīdīpayāgavidhi

Remarks This is the first part of a MTM which also contains the text Mahātripurasundarīstava and others.

Author Mukunda dvivedī

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features This text describes concluding pūjāvidhi after colophon unusually, instead of writing at the end.

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.2 x 7.5 cm

Folios 26

Lines per Folio 6

Scribe Paraśurāma Vaidya

Date of Copying SAM (NS) 757

Place of Deposit NAK

Accession No. 1/1696/954

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīparadevatāyai namaḥ ||

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

hṅathuku (2) ḷ lusi pāya snānādi yāya vasatana tiya,

nityakarmma dhunakāva gurupūjā yā(3)ya ||

thanā balahni paṃcopacāra pūjā ||

stotra mayāse deva śakti vaṭuka gaṇa kṣe(4)tra guru,

ghaṭapātra thvate nimantraṇa yāya || (exp. 5t1–4)

End

ga(3)ccha gaccha parasthānaṃ, svasthānaṃ parameśvari |

yoginyo vīranicayāḥ punarāgamanāya (4) ca ||

sādhu vāsādhu vā karma yad yadā caritaṃ mama |

tat sarvva bhagavatyaṃva gṛhāṇārādhanaṃ (5) mama ||

jyeṣṭhakramana paraspara svāna biya || namaskāra yāya ||

vīracakrasya melāyāṃ sa(6)rvve varṇṇad vijātayaḥ |

cakrād vahirggate naiva, sarvve varṇṇāḥ pṛthakpṛthak ||     || (exp. 23t2–6)

Colophon

iti śrī(23b1)manmukundadvivedinā yoginītantrādi kaṃtroddhṛto(!) bhagavatyās tripurasundaryyā dīpa(2)jāgavidhiḥ samāptaḥ ||     ||

saṃtikuhnu, nitya dhunakāva bali saṃkalpa yāya || ku(3)mārīpūjā ||

hṅavayāthyaṃ, puṣpabhājana, guru namaskāra, pūjā dhūpa, dīpa, japa stotra || pi(4)vane [[yaja]]mānayātā, svastika coya || triyāñjali chāya || sagona, mohani, ceta, sindu(5)ra thvate chāya || dakṣiṇā || daṃ 9 || svāna kokāya || kumārī pivane taya || kalasayā (6) abhiśeṣa biya || ceta, sindura, sagona, mohaṇī, svāna, sakalastāṃ biya ||     || (24t1) rātriyā caru bo taya || kumbhaśaktiḥ lavahlāya || mahāpā[[tra]] kāya || tarppaṇa yāya, prītapre(2)tāsanetyādi || pivane vaya, tarppaṇa ūkāraṃ vāyuvījetyādi || bhramana mayāse, kumā(3)riyāke triyāñjali chāya 3 || sakatāṃ āgaṇa cheye || bhramana yāya || yā sā śaktiḥ (4) parape || śivaśakti hlāya || dakṣiṇā 4 || hṅavayāthyaṃ pātra visarjjana yāya || vīrayo(5)ginī bhopayake || śeṣikā pūjā || stotra ||

sarvvapāpa virnnirmmukta, strīprājñaḥ sobhi(6)jāyate ||

evaṃ pūjākramaṃ yastu, kurvvan guru parona caḥ ||

na tasya kutracit kaścit ka(24b1)dācit kleśa saṃbhavaḥ |

yat tasyā maṅgalaṃ kleśam upekṣāṃ vā samācaret ||

tasyā ca yo (2) prasādena, tān nisyur llakṣaṇaṃ hitat ||

iti śubhamastu ||     ||     ||

samvata 7(3)57 kārttika śukla caturthyāyāṃ mūlanakṣatre, śuddhayoge, ādityavāsale, śubhadi(4)ne, śrīratnabhadradvivedena śrīrāmakṛṣṇa nimityarthaṃ, gurorājñāṃ, paraśurāmavaidyena (5) likhyatāṃ ||     || ۞ || ۞ || ۞ || (exp. 23t6–24b5)

(fol. )

Microfilm Details

Reel No. A 1230/28a

Date of Filming 04-06-1987

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 5–24

Catalogued by JM/KT

Date 23-12-2005

Bibliography