A 1230-28 Tripurasundarīdīpayāgavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1230/28
Title: Tripurasundarīdīpayāgavidhi
Dimensions: 20.2 x 7.5 cm x 26 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 757
Acc No.: NAK 8/954
Remarks:
Reel No. A 1230-28 MTM Inventory No.: New
Title Tripurasundarīdīpayāgavidhi
Remarks This is the first part of a MTM which also contains the text Mahātripurasundarīstava and others.
Author Mukunda dvivedī
Subject Karmakāṇḍa
Language Sanskrit, Newari
Text Features This text describes concluding pūjāvidhi after colophon unusually, instead of writing at the end.
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 20.2 x 7.5 cm
Folios 26
Lines per Folio 6
Scribe Paraśurāma Vaidya
Date of Copying SAM (NS) 757
Place of Deposit NAK
Accession No. 1/1696/954
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ śrīparadevatāyai namaḥ ||
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
hṅathuku (2) ḷ lusi pāya snānādi yāya vasatana tiya,
nityakarmma dhunakāva gurupūjā yā(3)ya ||
thanā balahni paṃcopacāra pūjā ||
stotra mayāse deva śakti vaṭuka gaṇa kṣe(4)tra guru,
ghaṭapātra thvate nimantraṇa yāya || (exp. 5t1–4)
End
ga(3)ccha gaccha parasthānaṃ, svasthānaṃ parameśvari |
yoginyo vīranicayāḥ punarāgamanāya (4) ca ||
sādhu vāsādhu vā karma yad yadā caritaṃ mama |
tat sarvva bhagavatyaṃva gṛhāṇārādhanaṃ (5) mama ||
jyeṣṭhakramana paraspara svāna biya || namaskāra yāya ||
vīracakrasya melāyāṃ sa(6)rvve varṇṇad vijātayaḥ |
cakrād vahirggate naiva, sarvve varṇṇāḥ pṛthakpṛthak || || (exp. 23t2–6)
Colophon
iti śrī(23b1)manmukundadvivedinā yoginītantrādi kaṃtroddhṛto(!) bhagavatyās tripurasundaryyā dīpa(2)jāgavidhiḥ samāptaḥ || ||
saṃtikuhnu, nitya dhunakāva bali saṃkalpa yāya || ku(3)mārīpūjā ||
hṅavayāthyaṃ, puṣpabhājana, guru namaskāra, pūjā dhūpa, dīpa, japa stotra || pi(4)vane [[yaja]]mānayātā, svastika coya || triyāñjali chāya || sagona, mohani, ceta, sindu(5)ra thvate chāya || dakṣiṇā || daṃ 9 || svāna kokāya || kumārī pivane taya || kalasayā (6) abhiśeṣa biya || ceta, sindura, sagona, mohaṇī, svāna, sakalastāṃ biya || || (24t1) rātriyā caru bo taya || kumbhaśaktiḥ lavahlāya || mahāpā[[tra]] kāya || tarppaṇa yāya, prītapre(2)tāsanetyādi || pivane vaya, tarppaṇa ūkāraṃ vāyuvījetyādi || bhramana mayāse, kumā(3)riyāke triyāñjali chāya 3 || sakatāṃ āgaṇa cheye || bhramana yāya || yā sā śaktiḥ (4) parape || śivaśakti hlāya || dakṣiṇā 4 || hṅavayāthyaṃ pātra visarjjana yāya || vīrayo(5)ginī bhopayake || śeṣikā pūjā || stotra ||
sarvvapāpa virnnirmmukta, strīprājñaḥ sobhi(6)jāyate ||
evaṃ pūjākramaṃ yastu, kurvvan guru parona caḥ ||
na tasya kutracit kaścit ka(24b1)dācit kleśa saṃbhavaḥ |
yat tasyā maṅgalaṃ kleśam upekṣāṃ vā samācaret ||
tasyā ca yo (2) prasādena, tān nisyur llakṣaṇaṃ hitat ||
iti śubhamastu || || ||
samvata 7(3)57 kārttika śukla caturthyāyāṃ mūlanakṣatre, śuddhayoge, ādityavāsale, śubhadi(4)ne, śrīratnabhadradvivedena śrīrāmakṛṣṇa nimityarthaṃ, gurorājñāṃ, paraśurāmavaidyena (5) likhyatāṃ || || ۞ || ۞ || ۞ || (exp. 23t6–24b5)
(fol. )
Microfilm Details
Reel No. A 1230/28a
Date of Filming 04-06-1987
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 5–24
Catalogued by JM/KT
Date 23-12-2005
Bibliography